B 322-23 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 322/23
Title: Raghuvaṃśa
Dimensions: 23.8 x 8.4 cm x 97 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1566
Remarks:


Reel No. B 322-23 Inventory No. 43806

Title *Raghuvaṃśamahākāvya

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete and damaged

Size 23.8 x 8.4 cm

Folios 96

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1566

Manuscript Features

Fol. 72 and after the 97 folio text is missing.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

vāgarthāviva saṃpṛktau vāgarthapratipattaye |

jagataḥ pitarau vaṃde pārvatī parameśvarau ||

kva sūryyaprabhavo vaṃsaḥ kva cālpavi(2)ṣayā matiḥ |

titīrṣur dustaraṃ mohād ⟨rū⟩ [[uḍu]]penāsmi sāgaraṃ ||

maṃdaḥ kaviyaśaḥ(prepsur) ggamiṣyāmy upahāsyatāṃ |

prāṃśu⟨ga⟩prāpye ⟨mye⟩ phale (3) lobhād [[u]]dbāhur iva vāmanaḥ || (fol. 1v1–3)

End

ghrāṇikāntamadhugandhavarṣeṇīḥ (!) pānabhūmiracanāḥ priyāvṛtaḥ |

pratyapadyata sa vāsitāsakhaḥ puṣpitāḥ kamali[[nī]]r iva dvipa(7)ḥ |

sātirekamadhugandhinaṃ rahas tena dattam abhileṣur aṃganāḥ |

tābhir apy upahitaṃ mukhāsavaṃ so ʼpibad bakulatulyadohadaḥ |

aṃkam aṃ (fol. 97v6–7

«Sub-colophon:»

iti śrī(3)raghuvaṃśamahākāvye aṣṭādaśaḥ sargaḥ || ❁ || (fol. 97r2–3)

Microfilm Details

Reel No. B 322/23

Date of Filming 14-07-1972

Exposures 97

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 02-05-2005

Bibliography