B 322-23 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 322/23
Title: Raghuvaṃśa
Dimensions: 23.8 x 8.4 cm x 97 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1566
Remarks:
Reel No. B 322-23 Inventory No. 43806
Title *Raghuvaṃśamahākāvya
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete and damaged
Size 23.8 x 8.4 cm
Folios 96
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1566
Manuscript Features
Fol. 72 and after the 97 folio text is missing.
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
vāgarthāviva saṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vaṃde pārvatī parameśvarau ||
kva sūryyaprabhavo vaṃsaḥ kva cālpavi(2)ṣayā matiḥ |
titīrṣur dustaraṃ mohād ⟨rū⟩ [[uḍu]]penāsmi sāgaraṃ ||
maṃdaḥ kaviyaśaḥ(prepsur) ggamiṣyāmy upahāsyatāṃ |
prāṃśu⟨ga⟩prāpye ⟨mye⟩ phale (3) lobhād [[u]]dbāhur iva vāmanaḥ || (fol. 1v1–3)
End
ghrāṇikāntamadhugandhavarṣeṇīḥ (!) pānabhūmiracanāḥ priyāvṛtaḥ |
pratyapadyata sa vāsitāsakhaḥ puṣpitāḥ kamali[[nī]]r iva dvipa(7)ḥ |
sātirekamadhugandhinaṃ rahas tena dattam abhileṣur aṃganāḥ |
tābhir apy upahitaṃ mukhāsavaṃ so ʼpibad bakulatulyadohadaḥ |
aṃkam aṃ (fol. 97v6–7
«Sub-colophon:»
iti śrī(3)raghuvaṃśamahākāvye aṣṭādaśaḥ sargaḥ || ❁ || (fol. 97r2–3)
Microfilm Details
Reel No. B 322/23
Date of Filming 14-07-1972
Exposures 97
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 02-05-2005
Bibliography